#ये 16 मंत्र है जो हर सनातनी को सीखना और बच्चों को सिखाना चाहिए#
#ये 16 मंत्र है जो हर सनातनी को सीखना और बच्चों को सिखाना चाहिए#
#1. गायत्री मंत्र
ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यम्
भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात्#
#2. महादेव
ॐ त्रम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् ,
उर्वारुकमिव बन्धनान्मृ त्योर्मुक्षीय मामृतात्#
#3. श्री गणेश
वक्रतुंड महाकाय सूर्य कोटि समप्रभ
निर्विघ्नम कुरू मे देव सर्वकार्येषु सर्वदा#
#4. श्री हरि विष्णु
मङ्गलम् भगवान विष्णुः मङ्गलम् गरुणध्वजः।
मङ्गलम् पुण्डरी काक्षः मङ्गलाय तनो हरिः#
#5. श्री ब्रह्मा जी
ॐ नमस्ते परमं ब्रह्मा नमस्ते परमात्ने ।
निर्गुणाय नमस्तुभ्यं सदुयाय नमो नम:#
#6. श्रीकृष्ण
वसुदेवसुतं देवं कंसचाणूरमर्दनम्।
देवकी परमानन्दं कृष्णं वन्दे जगद्गुरुम#
#7. श्रीराम
श्री रामाय रामभद्राय रामचन्द्राय वेधसे ।
रघुनाथाय नाथाय सीताया पतये नमः#
#8. मां दुर्गा
ॐ जयंती मंगला काली भद्रकाली कपालिनी ।
दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तुते#
#9. मां महालक्ष्मी
ॐ सर्वाबाधा विनिर्मुक्तो धन धान्यः सुतान्वितः ।
मनुष्यो मत्प्रसादेन भविष्यति न संशयःॐ#
#10. मां सरस्वती
ॐ सरस्वति नमस्तुभ्यं वरदे कामरूपिणि।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा#
#11. मां महाकाली
ॐ क्रीं क्रीं क्रीं,
हलीं ह्रीं खं स्फोटय,
क्रीं क्रीं क्रीं फट#
#12. हनुमान जी
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं।
वातात्मजं वानरयूथमुख्यं श्रीरामदूतं शरणं प्रपद्ये#
#13. श्री शनिदेव
ॐ नीलांजनसमाभासं रविपुत्रं यमाग्रजम ।
छायामार्तण्डसम्भूतं तं नमामि शनैश्चरम्#
#14. श्री कार्तिकेय
ॐ शारवाना-भावाया नम: ज्ञानशक्तिधरा स्कंदा वल्लीईकल्याणा सुंदरा।
देवसेना मन: कांता कार्तिकेया नामोस्तुते#
#15. काल भैरव जी#
ॐ ह्रीं वां बटुकाये क्षौं क्षौं आपदुद्धाराणाये
कुरु कुरु बटुकाये ह्रीं बटुकाये स्वाहा#
#16. भारत माता#
नमस्ते सदा वत्सले मातृभूमे त्वया हिन्दुभूमे सुखद् वर्धितोऽहम्
महामङ्गले पुण्यभूमे त्वदर्थे पतत्वेष काथो नमस्ते-नमस्ते
सनातनी परिवार के सभी सदस्य सीखें और बच्चों को भी सिखायें#

No comments